SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाला. एतादृशान्महादोषान् , ज्ञात्वा महर्षयः । तस्मान्मालाहृतां भिक्षा, न प्रतिगृह्णन्ति संयता: कदं मूलं पलंवं वा, प्रामं छिन्नं च सचिरं । तुवाग सिंगवेरं च, प्रामगं परिवजए ||७010 कन्दं मूलं 'प्रलम्वं वा, आमंच्छिन्नं च 'सन्निरं। 'तुम्बाकं 'शंगवेरं च, आमकं परिवर्जयेत् ॥७॥ तहेव सतुचुन्नाई, कोलचुन्नाई श्रावणे । सक्कुलि फाणि पूध, अन्नं वा वि तहाविहं ॥७॥ तथैव सक्तुचूर्णानि, "कोलचूर्णान्यापणे । 'शष्कुली "फाणितं यूपं, अन्यद्वापि तथाविधम् ॥७॥ विकायमाणं पसढं, रएण परिफासि । दितिर्थ पडिभाइक्खे, न मे कप्पड़ तारिस ॥७२॥ विक्रीयमाणं प्रसा, रजसा परिस्टप्टं। ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥७२॥ बहुअहिनं पुग्गलं, अणिमिस वा बहुकंटवं । अस्थियं तिंदुयं विल्लं, उच्छुखंड व सिंदलि ॥७३॥ बिहवस्थिक "पुद्गलं, "अनिमिषं बहु कंटकन् । अस्थिकं तिन्दुकं बील्वं, इतुखण्डं च शाल्मलीम् ॥७३॥ अप्पे सिधा भोत्रणजाए बहुउन्मिय धम्मिए (2) । दितिधे पडिभाइक्खे, न मे कप्पइ तारिसं ॥७॥ अल्पं स्याद भोजनजातं, वहूज्झितधर्मकम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥७॥ १ ताणस. २ पानुश. 3 तुम: ४ा. ५ मारनी भूश. ૬ તલસાંકળી. ૭ ગોળ. ૮ પુડલા. ૯ ઠળીઓવાળું. ૧૦ મીતાફલ. ૧૧ ફલનું નામ છે.
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy