SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १ दवैकालिक सूत्र अध्ययनं ५. उ. १ तद्भवेद्र भक्तपानं तु संयतानामकल्पितम् । ददतीं प्रत्याचक्षीत, | न मे कल्पते तादृशम् असणं पाणगं वावि, खाईमं साइमं तहा । जं जाणिजा सुणिजा वा, समणट्ठा पगडं इमं अशनं पानकं वापि खाद्यं स्वाद्यं तथा । यज्जानीयाच्छृणुयाद्वा, श्रमणार्थं प्रकृतमिदम् तं भवे भत्तपाणं तु, संजयाण कप्पिनं । दिति पडिप्राइक्खे, न मे कप्पर तारिसं तद्भवेभक्तपानं तु संवतानामकल्पितम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् उद्देसियं कीयगड, पूइकम्मं च प्राह । मोरपमिच, मीसजायं विवज्जय श्रद्देशिकं क्रीतकृतं, पूतिकर्म चाहृतम् । 'अध्यवपूर्वकं प्रामित्यं, मिश्रजातं च वर्जयेत् उन्मानं से प्र पुच्छिजा, कस्सहा केण वा कर्ड । सुच्चा निस्संकियं सुद्धं, पडिगाहिज, संजय उद्गमं तस्य च पृच्छेत् कस्यार्थ केन वा कृतम् । श्रुत्वा निःशंकितं शुद्धं, प्रतिगृह्णीयात् संयतः असणं पाणगं वावि, खाइमं साइमं तहा । पुप्फेसु हुज उम्मीस, वीएसु हरिएलु वा अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । पुष्पैर्भवेदुन्मिश्रं, बीजैर्हरितैश्च वा 7 तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दिति पडिखे, न मे कप्पर तारिसं 114501 ૧ સાધુ માટે ઉમેરી કરેલું. ૨ સધુ નિમિતે ઉછીનું લેવાયેલું. ३५ ॥५२॥ 114311 ॥५३॥ ॥५४॥ 119801 ॥५५॥ ॥५५॥ ॥५६॥ ॥५६॥ ॥५७॥ ॥५७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy