SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ત जैन सिद्धांत पाठमाळा ॥ ६० ॥ तद्भवेद्र भक्तपानं तु, संयतानामकल्पितम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् असणं पाणगं वावि, खाइमं साइमं तहा । उदगम्मि हुज निक्खितं, उत्तिगपणगेसु वा अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । उदके भवेन्निक्षिप्तं, 'उत्तिगपनकेषु वा तं भवे भक्तपाणं तु, संजयाण प्रकम्पिय । दिति पडिष्प्राक्वे, न मे कप्पर तारिस तद्भवेद्र भक्तपानं तु, संयतानामकल्पितम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् असणं पाणगं वावि, खाइमं साइमं तहा । ते उम्मि (अगणिम्मि) होज निक्खित्तं तं च संघट्टिया दए ॥ ६१ ॥ अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । तेजसि भवेन्निक्षिप्तं तच्च संघट्य दद्यात् तं भवे भत्तपाणं तु, संजयाण अकप्पिनं । दितिश्रं पडियारक्खे, न मे कप्पर तारिसं तद्भवेद् भक्तपानं तु, संयतानामकल्पितम् ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् एवं उस्सक्किया प्रोसक्किया, उज्जालिया पजाजिश्रा निव्याविया, उस्सिविया निस्सिचिया, उववन्तिया ( उव्वन्तिया) श्रोवारियादए । एवमुत्सिच्या वसर्प्य, उज्ज्वाल्य प्रज्वाल्य निर्वाप्य उत्सिच्य निषिच्य, अपवर्त्यवतार्य दद्यात् ॥६२॥ ૧ કીડીના દા ઉપર. 119511 ॥५६॥ ||१९|| ॥६०॥ ॥६९॥ દુ ॥६३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy