SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ३४. ॥४६॥ " तच्च उद्भिद्य दद्यात्, श्रमणार्थं वा दायक: ( दापयेत् ) । ददतं प्रत्याचक्षीत, न मे कल्पते तादृशम् असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिजा सुणिजा वा, दाणहा पगडं इमं अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । यज्जानीयाच्छृणुयाद्वा, दानार्थं प्रकृतमिदम् तं भवे भत्तपाणं तु, संजयाणं प्रकपित्र्यं । दितिप्रं पडिप्राइवे, न मे कप्पर तारिसं तद्भवेद्र भक्तपानं तु, संयतानामप्रकल्पितम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् असणं पाणगं वावि, खाइमं साइमं तहा | जं जाणिजा सुणिजा वा, पुण्णठ्ठा पगडं इमं अशनं पानकं वापि, खाद्यं स्वाद्यं तथा यज्जानीयाच्छृणुयाद्वा, पुण्यार्थं प्रकृतमिदम् तं भवे भत्तपाणं तु, संजयाण कपिनं । दितियं पडिप्राइखे, न मे कप्पर तारिसं तद्भवेद्र भक्तपानं तु, संयताना मकल्पितम् । ददतीं प्रत्याचक्षीत, न मे कल्पते ता शम् असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिजा सुणिजा वा, वणिमठा पगडे इमं अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । यज्जानीयाच्छृणुयाद्वा, वनीपकार्थ प्रकृतमिदम् तं भवे भत्तपाणं तु, संजयाण कपि । दितियं पडिप्राइखे, न मे कप्पर तारिसं ॥४७॥ ॥४७॥ 118511 118511 ॥४६॥ ॥४९॥ ॥५०॥ ॥५०॥ ॥५१॥ 119811 ॥५२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy