SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ४१८ जैन सिद्धांत पाठमाळा. तेवीस सागराई, उक्कोसेण लिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ॥२३२॥ त्रयोविंशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । प्रथमे (ग्रैवेयके) जघन्येन, द्वाविशतिः सागरोपमाणि ॥२३२|| चउवीस सागराई, उनकोसेण ठिई भवे । बिइयस्मि जहन्नणं, तेवीसं सागरावमा ॥२३३॥ चतुर्विशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । . द्वितीये जघन्येन, त्रयोविशतिः सागरोपमाणि ॥२३३॥ पणवीस सागराई, उक्कोसेण लिई भवे । तइयम्मि जहन्नेणं, चउचीस सागरोवमा ॥२३४॥ पंचविंशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । तृतीये जघन्येन, चतुर्विंशतिः'सागरोपमाणि ॥२३४॥ छवीस सागराइं, उक्कोसेण ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणुवीसई ॥२३५॥ पविशतिः सागरोपमाणि, उत्कर्षेण स्थितिभवेत् । चतुर्थे जघन्येन, सागरोपमाणां पञ्चविशतिः ॥२३॥ सागरा सत्तावीसं तु, उक्कोसेण ठिई भवे ।। पञ्चमम्सि जहन्नेणं, सागरा उ छवीसइ ॥२३६ सागरोपमाणां सप्तविशतिस्तु, उत्कर्षण स्थितिभवेत् । पञ्चमे जघन्येन, सागरोपमाणां तु षड्विंशतिः ॥२३॥ सागरा अहवीसंतु, उक्कोसेण ठिई भवे। छठम्मि जहन्नेणं, सागरा सत्तवीसई २३७॥ सागरोपमाणामष्टाविंशतिस्तु, उत्कर्षेण स्थितिभवेत् । षष्ठे जघन्येन, सागरोपमाणां, सप्तविशतिः ॥२३७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy