SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं श्रध्ययनं ३६ सत्तरस सागराई, उक्कोसेण ठिई भवे । महासुक्के जहन्त्रेणं, चोहस सागरावमा सप्तदश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । महाशुक्रे जघन्येन, चतुर्दश सागरोपमाणि अट्ठारस सागराई, उक्कोण oिf भवे । सहस्सारम्मि जहनेणं, सत्तरस सागरोवमा | अष्टादश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । सहस्रारे जघन्येन, सप्तदश सागरोपमाणि सागरा श्रउणवीसं तु, उक्कोसेण ठिई भवे । प्राणयम्मि जहन्नेणं, अठ्ठारस सागरावमा सागरोपमाणां एकोनविशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । आनते जघन्येन, अष्टादश सागरोपमाणि वीसं तु सागराई, उक्कोसेण ठिई भवे । पाणयग्णि जहनेणं, सागरा प्रउणवीसई विशतिस्तु सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । - प्राणते' जघन्येन, सागरोपमाणां एकोनविशतिः सागरा इक्कीसं तु, उक्कोसेण ठिई भवे । धारणम्मि जहन्त्रेणं, घीसई सागरोवमा सागरोपमाणां एकविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । आरणे जघन्येन, विंशतिः सागरोपमाणि बावीसं सागराई, उक्कोसेण ठिई भवे । अच्चुयम्मि जहन्नेणं, सागरा इक्कवीसई द्वाविंशति. सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । अच्युने जघन्येन, सागरोपमाणाम् एकविशतिः ४१७ કા ॥२२६॥ ॥२२७॥ ॥२२७॥ ॥२२५॥ ॥२२८॥ ॥२२६॥ ॥२२९॥ ॥२३०॥ ॥२३०॥ ॥२३१॥ ॥२३१॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy