SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रं श्रध्ययनं ३६ सागरा उणतीसं तु, उक्कोसेण ठिर्ड भवे । सत्तमम्मि जहनेणं, सागरा अवसई सागरोपमाणामेकोनत्रिंशत्तु, उत्कर्षेण स्थितिर्भवेत् । सप्तमे जघन्येन, सागरोपमाणामष्टाविशति. तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्टमम्मि जहन्नेणं, सागरा प्रउणतीसई त्रिंशत्तु सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । अष्टमे जघन्येन, सागरोपमाणामेकोनत्रिशत् सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्नणं, तीसई सागरोवमा सागरोपमाणामेकत्रिशत्तु, उत्कर्षेण स्थितिर्भवेत् । नवमे जघन्येन, त्रिशत्सागरोपमाणि तेत्तीसा सागराई, उक्कोसेण ठिई भवे । चउसुपि विजयाईसु, जहनेणेक्कत्तीसई त्रयस्त्रिंशत् सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । चतुर्ष्वपि विजयोदिषु, जघन्येनैकत्रिंशत् श्रजहन्नमणुक्कोसा, तेत्तीस सागरोवमा । महाविमाणे सव्वठ्ठे, ठिई एसा वियाहिया अजघन्यानुत्कृष्टा, त्रयस्त्रिंशत्सागरोपमाणि । महाविमाने सर्वार्थे, स्थितिरेषा व्याख्याता जा चेव उ उठिई, देवाणं तु वियाहिया । सा तेसिं कायठर्ड, जहन्नमुषकोसिया भवे या चैव त्वायुःस्थितिः, देवानां तु व्याख्याता । सा तेषां कायस्थितिः, जघन्यकोत्कृष्टा भवेत् s ॥२३८५॥ ॥२३८॥ ॥२३६॥ ॥२३९॥ ॥२४०|| ॥२४० ॥ રષ્ટા ॥२४९॥ રા ॥२४२॥ 1128311 ॥२४३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy