SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं अध्ययनं ३६. सव्वत्थसिद्धगा चव, पंचहाणुत्तरा सुरा । इय वैमाणिया एण्ऽग्रहा एवमायप्रो सर्वार्थसिद्धकाचैव, पंचधानुत्तराः सुराः । इति वैमानिका एते, अनेकधा एवमाद्रयः लोगस्स एगदेसस्मि ते सव्वेवि विग्राहिया | इत्तो कालविभागं तु, तेसि वुच्छं चउहिं लोकस्यैकदेशे, ते सर्वेऽपि व्याख्याताः । इतः कालविभागं तु, तेषां हृदये चतुर्विधम् संत पप्पणाईया, अपज्जर्वासवाचि य । ठि पहुच साईया, सपज्जवसियाचि य संतति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थितिप्रतीत्यसादिकाः सपर्यवसिता अपि च , साहीयं सागरं एवं उक्कोसेण ठिर्ड भवे । भोमेजाणं जहणं, दसवाससहस्सिया साधिकं सागरमेकं, उत्कर्षेण स्थितिर्मवेत् । भौमेयानां जघन्येन, दशवर्षसहस्रिका पलिश्रोत्रममेगं तु, उक्कोसेण ठिई भवे । वन्तराणं जहनेणं, दसवाससहस्सिया पल्योपममेकंतु, उत्कर्षेण स्थितिर्भवेत् । व्यन्तराणां जघन्येन, दशवर्षसहस्रिका पलिप्रोवममेगं तु, वासलक्खेण साहियं । पलिप्रोम भागो, जोइसेस जहनिया पल्योपममेकं तु, वर्षलनेण साधिकम् । पल्योपमम्याष्टमभागः, ज्योतिष्केषु जघन्यका E ॥२९४॥ ॥२२४॥ Ta ॥२१५॥ ॥२९६॥ ॥२२६॥ ॥२६७॥ ॥२१७॥ ॥२१८॥ ॥२१८॥ KETA ॥२१९ ॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy