SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३८४ जैन सिद्धांत पाठमाळा. रसश्रो तित्तए जे उ, भइए से उ वण्णओ । गन्धो फासो चेव, भहए संठाणप्रोवि य. रसतस्तिक्तो यस्तु, भाज्यः स तु वर्णतः । गंधतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च रसप्रो कडुए जे उ, भइए से उ वण्णो । aar फासो चेव, भइए संठाणोवि य रसतः कटुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव, भाज्य : संस्थानतोऽपि च रसश्री कसाए जे उ, भइए से उ वण्णो । गंध फासो चेव, भहए संठाणोवि य रसतः कषायो यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव, भाज्य : संस्थानतोऽपि च रस बिले जे उ, भइए से उ वण्णओ । गन्धा फासो चेव, भइए संठाणओवि य रसत आम्लो यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च रसश्रो महुरप जे उ, भहए से उ घण्णत्रो । गन्ध फासो चेव, भइए संठाणोवि य रसतो मधुरो यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च फासो कक्खडे जे उ, भहए से उ वण्णश्रो । गन्धो रस चेव, भइए संठाणओवि य स्पर्शतः कर्कशेो यस्तु, भाज्यः स तु वर्णतः । गन्धतो रसतचैव, भाज्यः संस्थानतोऽपि च lek ॥२९॥ ॥३०॥ ॥३०॥ late ॥३१॥ ॥३२॥ ॥३२॥ ||३३|| ॥३३॥ રૂ ॥३४॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy