SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं अध्ययनं ३६. फासयो मउप जे उ, भइए से उ वण्णओ । गन्धरसो चेव, भइ संठाणवि य स्पर्शतो मृदुको यस्तु, भाज्यः स तु वर्णत । गन्धतो रसतश्चैव, भाज्य संस्थानतोऽपि च फासो गुरुप जे उ, भडए से उ वण्णा । गन्धो रसश्रो चेव, भए संठाणवि य स्पर्शतो गुरुको यस्तु, भाज्यः स तु वर्णत' । गन्धतो रसतश्चैव, भाज्यः सस्थानतोऽपि च फासो लहुए जे उ, भइए से उ वण्णयो । गन्धो रस चेव, भइए संठाणोवि य स्पर्शतो लघुको यस्तु, भाज्यः स तु वर्णतः गन्धतो रसतश्चैव, भाज्यः सस्थानतोऽपि च फासो सीयए जे उ, भइए से उ वण्णश्रो । गन्ध रस चेव, भडए काणयवि य स्पर्शतः शीतो यस्तु, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः संस्थानतोऽपि च फासो उण्हर जे उ, भइए से उ वण्णश्रो । गन्धओ रस चेव, भइए संठाणओवि य स्पर्शत उष्णो यस्तु, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः संस्थानतोऽपि च फासो निद्ध जे उ, भद्दर से उ वण्णयो । गन्धरसचेच भइए संठाणोवि य स्पर्शतः स्निग्धोयन्तु, भाज्यः स तु वर्णतः । रान्तो रमतत्रैव, भाज्यः सस्थानतोऽपि च ३८५ ||३५|| ॥३५॥ ॥३६॥ ॥३६॥ ફી ॥३७॥ ||३८|| ॥३८॥ ॥३९॥ ॥३९॥ ॥२०॥ 118011
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy