SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३८३ ॥२३॥ ॥२३॥ ॥२४॥ ॥२४॥ ॥२५॥ उत्तराध्ययनसूत्र अध्ययनं ३६. वणो जे भवे नीले, भइए से 3 गन्धयो । रसो फासो चेव, भइए संठाणमोवि य वर्णतो यो भवेन्नीलः, भाज्यः स तु गन्धतः । . रसत: स्पर्शतश्चैव, भाज्यःसंस्थानतोऽपि च वण्यायो लोहिए जे उ, भइए से उ गधनी । रसो फासो चेव, भइए संठाणमोवि य वर्णतो लोहितो यस्तु, भाज्यः स तुं गन्धतः । रसतः स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि च चण्णो पीयर जे उ, भइए से उ गन्धयो । रसो फासश्रो चेव, भइए संठाणमोवि य वर्णतः पीतो यस्तु, भाज्यः स तु गंधतः । । । । रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि चं वण्णायो सुकिले जे उ, भइए से उ गन्धयो । रसो फासो चेव, भइए संठाणमोवि य वर्णतः शुक्लो यस्तु, भाज्य: स तु गन्धतः । रसत: स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि चं गन्धयो जे भवे सुब्भी, भइए से उ वणयो । रसो फासो चेवं, भइए संठाणमोवि य गंधतो यो भवेत्सुरभिः, भाज्यः स तु वर्णतः। रसतः स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि च । गधयो जे भवे दुम्भी, भइए से उ वणश्रो । रसो फासो चेव, भइए संठाणमोवि य गन्धतो यो भवेद् दुरभिः, भाज्यः स तु वर्णतः । रसतः स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि च ॥२५॥ Rn ॥२६॥ ॥२७॥ ॥२७ ॥२८॥ ॥२८॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy