SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ३१४ जैन सिद्धांत पाठमाळा. लाभसंपन्नश्च जीवोऽन्तक्रियां कल्पविमानोत्पत्तिकामाराधनामारा ध्नोति ॥ १४॥ काल पडिलेहणयाए णं भन्ते जीवे किं जणय ? | का० नाणावरणिजं कम्मं खवे ॥१५॥ कालप्रतिलेखनया भदन्त ! जीवः कि जनयति । कालप्रति - लेखनया ज्ञानावरणीयं कर्मक्षपयति ॥ १५ ॥ पायच्छत्तकरणेण भन्ते जीवे किं जणय ? | पा० शवकम्मविसोहि जणयह । निरइयारे प्रावि भवइ । सम्प्रं च णं पायच्चित्तं पडिवजमाणे सगं च भग्यफलं व विसोहेइ, श्रायारं च आयारफलं च आराहे ॥१६॥ " प्रायश्चित्तकरणेन भदन्त ! जीवः किं जनयति । प्रायश्चित्तकरणेन पापविशुध्धिं जनयति । निरतिचारश्चापिभवति । सम्यक् च प्रायश्चित्तं प्रतिपद्यमानः सम्यक्त्वमार्ग च सम्यक्त्वमार्गफलं च विशेोषयति आचारमाचारफलं चाराधयति ॥ १६ ॥ antarare णं भन्ते जीवे किं जणयह ? | ख० पल्हायणभावं जणयs । पल्हायणभावमुब गए य. सव्वपाणभूयजीवसत्ते सु मित्तीभावमुप्पाड मितीभावमुवगए याचि जीव भावचिसोहि arry fare भव ॥१७॥ क्षमापनया भदन्त ! जीवः कि जनयति ? | क्षमापनया प्रह्लादन भावं जनयति । प्रहलादभावमुपगतश्चः सर्वप्राणिभूतजीवसत्वेषु मैत्रीभावमुत्पादयति मैत्रीभावमुपगतश्चापिजीवः भावविशुकृित्वा निर्भयो भवति ॥ १७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy