SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रं अध्ययनं २६. ३१५ समारणं भन्ते जीवे कि जणयइ ?। स० नाणावरणिज कर्म खवेइ ॥१८॥ स्वाध्यायेन भदन्त ! जीव:किं जनयति ?! स्वाध्यायेन ज्ञानावरणीयं कर्म क्षपयति ॥१८॥ वायणाए णं भन्ते जीवे किंजणयइ ?। वा० निजरं जणयइ। सुयस्स य अणुसजणाए अणासायणाए वट्टए। सुयस्स अणुसजणाए अणासायणाए वहमाणे तित्थधम्म अवलन्वइ । तित्थ धम्म अवलम्बमाणे महानिञ्जर महापजवसाणे भवइ ॥ll वाचनया भदन्त ! जीव:किं जनयति ?। वाचनया निर्जरां जनयति। सूत्रस्यचानुसज्जनयाऽनासातनायां वर्तते। सूत्रस्यानासातनायांवर्तमानस्तीर्थधर्ममवलम्वते । तीर्थधर्ममवलम्बमानो महानिरो महापर्यवसानो भवति ॥१९॥ पडिपुच्छणयाए णं भन्ते जीवे कि जणयइ ?। प० सुत्तत्य तदुभयाई विसोहेइ । खामोहणिजे कम्मं वोच्चिन्दा ॥२०॥ प्रतिप्रच्छनया भदन्त ! जोव:किं जनयति! । प्रतिप्रच्छिनयासुत्रार्थ तदुभयानि विशोधयति । कांक्षामोहनीय कर्म व्युन्निति ॥२०॥ परियहणाए ण भन्ते जीव कि जणयइ ? | प० जणाई जणयइ, बंजणलद्धि च उप्पाएइ ॥२२॥ परिवर्तनया भदंत! जीवाकिं जनयति परिवर्तनवा जीव: व्यंजनानि जनयति । व्यंजनलव्धिचोत्यादयति ॥२१॥ अणुप्पहार णं भन्ते जीवे कि जणयइ । अ० पाउयबजायो सत्ताम्मप्पगडीयो धणियवन्धणवद्धानो सिढिलवन्धणवद्धानो पकरेइ । दोहकालहिल्यायो हस्सकालहिश्यायो पकरेइ । तिव्वागुभावाओ मन्दाणुभावानो पकरेइ । (बहुपएसग्गायो अप्पपएसम्मायो पकरेइ) पाउयं च णं कम्म सिया बन्धइ, सिया
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy