________________
उत्तराध्ययनसूत्रं अध्ययनं २३
३१३
पिर । पिहियवयछिद्दे पुण जीवे निरुद्धासवे असवलचरिते अट्टसु पवयणमायासु उवडते प्रपुहत्ते सुप्पणिहिए विहरइ ॥ ११ ॥ प्रतिक्रमणेन भदन्त ! जीवः किजनयति ? । प्रतिक्रमणेनव्रतच्छिद्राणि पिदधाति । पिहितव्रतच्छिद्रः पुनर्जीवो निरुद्धास्रवोऽशवल चारित्रश्चाष्टासु प्रवचनमातृ षूपयुक्तोऽष्टथक्त्वः सुप्रणिहितों विह-रति ॥ ११॥
काउसग्गेणं भन्ते जीवे किं जणयह? । काउसग्गेणं तीयपडुप्पन्न 'पायच्चित्तं विसोहे । विसुद्धपायच्छित्ते य जीवे निव्चुयहियए प्रहरियभरुत्व भारवहे पसत्थज्भाणोवगए सुहं सुहेणं विहरइ ॥ १२॥
कायोत्सर्गेण भदन्त ! जीवः कि जनयति । कायोत्सर्गेणाऽतीतप्रत्युत्पन्नं प्रायश्चितंविशोधयति । विशुद्धप्रायश्चित्तश्चजीवों निवृतहृदयेऽपहृतभार इवभारवहः प्रशस्तव्यानोपगतः सुखं सुखेन विहरति ॥ १२॥
पञ्चक्खाणं भन्ते जीवे किं जणय ? । ५० प्रसवदाराई निरुम्भः । पञ्चकखाणेणं इच्छानिरोहं जणय इच्छानिरोहं गए. णं जीवे सव्वदव्त्रे विणीयतण्हे सीइए विहरई ॥ १३ ॥
प्रत्याख्यानेन भदंत ! जीवः किं जनयति । प्रत्याख्यानेनास्रवद्दाराणिनिरुणद्धि | प्रत्याख्यानेन इच्छानिरोधंजनयति । इच्छानिरेघगतश्च जीवः सर्वद्रव्येषु विनीततृष्णः शीतीभूतो विहरति ॥ १३ ॥
थयथुइमंगलेण भन्ते जीवे कि जणयइ ? 1 थ० नाणदंसणचरितवोहिलाभं जणयई । नाणदंसणचरित्तवोहिलाभसंपन्ने य णं जोवे अन्तकिरियं कप्पविमाणोववत्तिगं श्राराहणं श्राराहेइ ॥१४॥ स्तवस्तुतिमङ्गलेन भदन्त ! जीवः किंजनयति । स्तवस्तुतिमङ्ग -लेन ज्ञानदर्शनचारित्रबोधिलाभं जनयति । ज्ञानदर्शनचारित्रबोधि