SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं अध्ययनं २५. या पंच समित्रो, चरणस्स य पवत्तणे । गुत्ती नियत्तणे बुत्ता, सुभत्येसु सव्वसो एताः पंचसमितयः, चरणस्य च प्रवर्तने । गुप्तयों निवर्तने उक्ताः, अशुभार्थेभ्य: सर्वेभ्यः पाथ पवयणमाया, जे सम्मं प्रायरे मुणी । सो खिष्पं सव्वसंसारा, विष्पमुवs fuse एताः प्रवचनमातृः, यः सम्यगाचरेन्मुनिः । सक्षिप्रं सर्वसंसारात् विप्रमुच्यते पण्डितः ॥ त्ति बेमि ॥ इति समि चडवीसइमं प्रायणं समत्तं ॥२४॥ इतिब्रवीमि इतिसमितयश्चतुर्विंशमध्ययनं समाप्तं " 112011 २८१ ॥ ग्रह जन्नइज्जं पञ्चवीसइमं अभयणं ॥ ॥ अथ यज्ञीयं पंचविशतितममध्ययनं ॥ माहणकुलसंमू, श्रासि विप्पो महायसा । जायाई जमजन्मम्मि, जयघोसि त्ति नामो ब्राह्मणकुलसंभूतः, श्रासीहियों महायशाः । यायाजी 'यमयज्ञे, जयवोष इति नामतः इन्दियग्गामनिग्गाही, सग्गगामी महामुनी ।गामाणुग्गाम रीयंते, पत्तो वाणारसिं पुरि इन्द्रियग्रामनिग्राही, मार्गगामी महामुनिः । ग्रामानुग्रामं रीयमाणः, प्राप्तो वाराणसी पुरीम् वाणारसीए बहिया, उज्जाणम्मि मणोरमें । फासुए सेजासंधारे, तत्थ वासमुवागर वाराणस्यां बहिः, उद्याने मनोरमे । प्रासुके शय्यासंस्तारे, तंत्रवासमुपागतः १ पंचमहानतरुप यज्ञने वि. ॥२६॥ ॥२६॥ રા 11211 ॥१॥ મા ॥२॥ ॥३॥ ॥३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy