SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५२ जैन सिद्धांत पाउमाळा. " ग्रह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयदोसि त्ति नामेण, जन्नं जयइ वेयवी अथ तस्मिन्नेव काले पुर्या तत्र ब्राह्मणः । विजयघोष इति नाम्ना, यज्ञं यजति वेदवित् ग्रह से तत्थ अणगारे, मासकखमणपारणे । विजयघोसस्स जन्नम्मि, भिक्खमहा उवट्ठिए अथ स तत्रानगारा, मासक्षमणपारणायाम् । विजयघोषस्य यज्ञे, भिक्षार्थमुपस्थितः समुवहियं तहि सन्तं, जायगो पडिसेहर । नहु दाहामि ते भिक्खं, भिक्खू जायाहि अन्नओ समुपस्थितं तत्र सन्तं, याजकः प्रतिषेधयति । न खलु दास्यामि तुभ्यं भिक्षां, भिक्षो याचस्वान्यतः जे य वेयविऊ विप्पा, जन्नट्ठा य जे दिया । जोइसंगविऊ जे य, जे य धम्माण पारगा ये च वेदविदो विप्राः, 'यज्ञार्थाश्र ये द्विजाः । ज्योतिःशास्त्रांगविदो ये च ये च धर्माणाम् पारगाः जे समत्था समुद्धतं, परमप्पाणमेव य । तेसिं अन्नमिण देयं भो भिक्खू सव्वकामियं ये समर्थाः समुद्ध, परमात्मानमेवच । तेभ्योऽन्नमिदं देयं भो भिक्षो ? सर्वकाम्यम् सो तत्थ एवं पडिसिद्धो, जायगेण महामुनी । न विरुहो न वि तुहो, उत्तमहगवेसप्रो स तत्रैवं प्रतिषिद्धः, याजकेन महामुनिः । नापि रुष्टो नापि तुष्टः, उत्तमार्थगवेषकः यज्ञना प्रयोजनवाळा. ॥४॥ 11811 ॥'॥ 11211 ॥६॥ ॥६॥ · 115|| ॥७॥ 15 1150 ॥ell ॥९॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy