SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ - - २०॥ ॥२०॥ ॥२१॥ ॥२१॥ ॥२२॥ ॥२२॥ २८० जैन सिद्धांत पाटमाळा. सच्चा तहेव सोसाय, समोसा तहेव य । चउत्थी असञ्चासा य, मणगुत्तियो चउचिहा सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा च, मनोगुप्तिश्चतुर्विधा संरम्भसमारम्भे, प्रारम्भे य तहेव य । मणं पवत्तमाणं तु, नियत्तेज जयं जई 'संरभे समारने, 'आरंभे च तथैव च । मनः प्रवर्तमान तु, निवत्तयेद्यत यतिः सच्चा तहेव मोसा य, सचमोसा तहेव य ।' चउत्थी असञ्चमासा य, वइगुत्ती चउविहां सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा तु, वचोगुप्तिश्चतुर्विधा संरम्भसमारम्भे, प्रारम्भे य तहेव य ।' घयं पवत्तमाणं तु नियत्तेज जयं जई । संरंभे समारंभे, आरंभे च तथैव च । वचः प्रवर्तमानं तु, निवर्तयेद्यतं यतिः ठाणे निसीयणे चेव, तहेव य तुयणे । उल्लंघणपलंघणे, इन्दियाण य जुजणे स्थाने निषीदने चैव, तथैव च त्वगवर्तने । उल्लंघने प्रलंघने, इन्द्रियाणां च योजने संरम्भसमारम्भे प्रारम्भम्मि तहेव य । कायं पवत्तमाणं तु, नियत्तेज जयं जई संरंभे समारंभे, प्रारंभे तथैव च । कार्य प्रवर्तमानं तु, निवर्तयेद्यतं यतिः १ दुष्ट संकल्प. २ दुष्ट विन्तान, ३ मारवा माटे दुव्यान. ॥२३॥ ॥२३॥ ॥२४॥ ॥२४॥ Hવા , ॥२३॥ -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy