SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रं अध्ययनं २४. २७६ ॥१४॥ ॥१६॥ ॥१६॥ चक्षुषा प्रतिलेख्य, प्रमार्जयेत् यतो यतिः । आददीत निक्षिपेदवा, द्विाऽपि समितः सदा उधार पासवणं, खेलं सिंघाणजल्लियं । अाहारं उवहि देह, अन वावि नहाविहं उच्चारं प्रनवणं, खेलं सिंघाणं जलकम् । आहारमुपघि देहं, अन्यहापि तथाविधम् अणावायमसंलोए, अणावाप बेब होइ संलोए । श्रावायमसंलोए, अावाए चेव संलोए 'अनापातमसंलोकं, अनापातं चैव भवति संलोकम् । आपातमसलोकं, आपातं चैव संलोकम् अणावायमसंलोए, परस्सणुवघाइए । समे अमुसिरे यावि, अचिरकालकसम्मि य अनापातेऽसंलोके, परम्यानुपघातके । समेशुषिरे चापि, अचिरकालते च विच्छिण्णे दूरमोगाद, नासरे विलविजए । तसपाणवीयरहिए, उच्चाराईणि वोसिर विस्तीर्णे दूरमवगाढे, नासन्ने विलवर्जिते । त्रसप्राणवीनरहिते, उच्चारादीनि व्युत्सृजेत् पयाओं पञ्च समिईयो, समासेण वियाहिया । पत्ता य तमो गुत्तीभो, वोच्छामि अणुपन्बसो एताः पञ्चसमितयः समासेन व्याख्याताः । इतश्च तिलो गुप्तीः, प्रवक्ष्याम्यानुपूर्व्या १ मा बत्रा (ग) स्थंडिलनां विशेषणे के. ॥२७ ॥१७॥ ॥३॥ ॥१८॥ ॥१॥ ॥१९॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy