SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ॥९॥ २७८ जैन सिद्धांत पाठमाळा. इन्द्रियान्विवज्य, स्वाध्यायं चैव पंचधा । तन्मुर्तिः (सन् ) तत्पुरस्कारः, उपयुक्त इर्या रीयेत ॥८॥ कोहे माणे य मायाए, लोभे य उवउत्तया । हासे भए मोहरिए, विकहा तहेब य क्रोधे माने च मायायां, लोभे चोपयुक्तता । हास्ये भये मौखये, विकथासु तथैव च एयाई अट्ट ठाणाई, परिवजितु संजए । असावज्ज मिवं काले, भासं भासिज पनवं ॥१०॥ एतान्यष्टौ स्थानानि, परिवज्य संयतः। असावद्यां मितां काले, भाषांभाषेत प्रज्ञावान् गवसणाए गहणे य परिभोगेसणाय जा । आहारोवहिसेजाए, एए तिन्नि विसोहए गवेषणायां ग्रहणे च, परिभोगैषणा च या। आहारोपधिशय्यासु, एतास्तिस्रोऽपि शोधयेत् उम्गमुप्पायणं पढमे, वीए सोहेज एसणं । परिभोयम्मि चक, विसोहेज जयं जई । उद्गमनोत्पादनदोषान् प्रथमायां,द्वितीयायां शेोधयेदेषणादोषान परिभोगैषणायां 'चतुष्कं, विशोधयेद्यतमान यतिः ॥१२॥ श्रोहोवहावग्गहिय, भण्डगं दुविहं मुणी। गिण्हन्तो निक्खिवन्तो वा, पउंजेज इमं विहि ओधोपधिमौपग्रहिकोपधि, भाण्डकं द्विविधं मुनिः । गृहणन्निक्षिपश्च, प्रयुजीतेमं विधिम् ॥१३॥ चक्खुसा पडिलेहिता, पमज्जेज जयं जई । पाइए निक्खिवेजा वा, दुहश्री वि समिए सया ॥१४॥ १ सयोजनादि मांब्लीयाना चार दोष. श -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy