SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रं अध्ययन २४. २७७ ॥२॥ ॥३॥ 180 ॥४॥ ॥५॥ इर्याभाषेषणादानोच्चाररूपाः समितय इति । मनोगुप्तिर्वचोगुप्तिः, कायगुप्तिश्चाष्टमा एयाओ अट्ट समिईयो, समासेण वियाहिया । दुवालसंग जिणक्खाये, मायं जत्यं उपवयणं एता अष्टौ समितयः, समासेन व्याख्याताः । द्वादशांग जिनाख्यातं, 'मातं यत्र तु प्रवचनम् आलम्वणेण कालेण, मग्गेण जयणाइ य । चउकारणपरिसुद्ध, संजए इरियं रिए आलंबनेन कालेन, मार्गेण यतनया च । चतु:कारणपरिशुध्धां, संयत ईर्या रीयेत तत्थ पालम्ववणं नाणं, ईसणं चरणं तहा । काले य दिवसे वुत्ते, मग्गे उप्पहजिए तत्रालम्बनं ज्ञानं, दर्शनं चरणं तथा। कालश्च दिवस उक्तः, मार्ग उत्पथवर्जितः दवनों खेत्तो चेव, कालो भावो तहा । जयणा चउन्विहा दुत्ता, तं मे कित्तयो सुण द्रव्यतः क्षेत्रतश्चैव, कालतो भावतस्तथा । यतनाश्चतुर्विधा उक्ताः, ता मे कीर्तयतः शृणु दवनो चक्खुसा पेहे, जुगमित्तं च खेत्तभो ।' कालो जाव रीइजा, उवउत्ते य भावनो द्रव्यतश्चक्षुषा प्रेक्षेत, युगमात्र च क्षेत्रतः । कालतो यावद्रीयेत, उपयुक्तश्च भावतः इन्दियत्थे विवजित्ता, सज्माय चेव पचहा । तम्मुत्ती तपुरकारे, उपउत्तेरियं रिप 'अंतर्भूत थयेलु. lon ॥ना
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy