SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाउनाळा. पंचमहब्बयधन. पडिवजह भावी । पुरिमस्त पञ्छिन्मि, नन्गे ताय नुहावहे पंचनहाव्रतवन, प्रतिपद्यते भावतः । पूर्वन्य पश्चिने, नाग तत्र नुताहे कैसीनोयमत्री निच, तम्मि प्राति सनापने। नुक्सीलसमुकला. महाश्त्यविणिच्छो निगौतमयोनित्य, तम्भिनामोद समागनः । श्रुत्शीलमनुष्कर्षः, 'महाविनिश्यः तासिया परिसा सब्बा, सन्मन्न समुवडिया। संयुया ते पसीयन्तु. भयवं केलिगोयमे तोपिता परिपत्ता, सन्मार्ग समुपस्तिा । संतुतौ तौ प्रसीदतार , भगवन्तौ योगौतमौ ॥ ॥ति वेनि । केतिगोगनिज बीसइम अन्य समता इतित्रवीमि केगिगौतमीयं ज्योविंदमध्ययनं समान्तं ॥२॥ ॥ अह समिइयो चउचीसइमं अज्झयम् ।। ॥ अथ सनितयः (इति) नुर्विशमन्ययनं ।। अट्ठ पबयणमायाप्रो, समिई गुत्ती तहेव य । पंव य समिईमो, तो गुतीउ आहिया अन्य प्रवचनमातरः, समितयो गुप्तवत्येव । पत्र च समितयः, तितो गुप्तय आल्याताः इरियाभासेसणाागे, उसार समिइ इय । नपगुत्ती वयगुत्ती, कायगुत्ती य अना ___ लहान्नादलों लिई
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy