SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे अध्ययनं २३. अस्थि एवं धुवं ठाणं लोगग्गम्मि दुराहहं । जत्थ नत्थि जरामधू, वाहिणो वेयणा तहा अस्त्येकं ध्रुवं स्थानं, लोकाग्रे दुरारोहम् यत्र नास्ति जरामृत्यू, व्याधयो वेदनास्तथा ठाणे य इइ के कुत्ते, केसी गोयममन्यवी । केसिमेचं युवतं तु, गोयमो इणमत्र्ववी स्थानं चेति किमुक्तं, केशी गौतममब्रवीत् । केशिनमेवं ब्रुवन्तं तु, गौतमइदमब्रवीत् निव्वाणं ति वाहं ति, सिद्धी लोगगमेव य । खेमं सिवं प्रणाबाहं, ज चरति महेसिणो निर्वाणमित्यवाधमिति, सिद्धिर्लोकाग्रमेव च । क्षेमं शिवमनाबाधं, यच्चरन्ति महर्षयः तं ठाणं सासयं वासं, लायम्ममम्मि दुरावहं । जं संपत्ता न सोयन्ति, भवान्तकरा मुणी तत् स्थानं शाश्वतावास, लोकाग्रे दुरारोहम् । यत्सम्प्राप्ता न शोचन्ति भवौघान्तकरा सुने ! इमो । 1 साहु गोयम पना ते, किनो मे संस नमो ते संसयातीत, सन्वसुत्तमहायही साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । नमस्तुभ्य संशयातीत! सर्वसूत्रमहोदधे ! एवं तु संसद विशे, केसी धारपरकमे । अभिवन्दित्ता सिरसा, गोयमं तु महायसं एवं तु संशये छिन्ने, केशी घोरपराक्रमः । अभिवन्द्य शिरसा, गौतमं तु महायशसम् ૨૭૧ ॥८१॥ ॥८१॥ 115211 ॥८२॥ 115311 115311 ॥८४॥ ॥८४॥ ॥शा 115911 11580 Feit
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy