SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ॥७॥ ॥७॥ ॥७॥ ॥७७॥ ॥७७॥ अन्धयारे तमे घोरे, चिडन्ति पाणिणो वह्न । को करिस्सइ उजोयं, सबलोयम्मि पाणिणं __ अन्धकारे तमसि घोरे, तिष्ठन्ति प्राणिनो बहवः । । कः करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् उग्गो विमलो भाणू , सब्बलोयपभंकरो। सा करिस्सइ उज्जोयं, सबलायम्मि पाणिणं उद्गतो विमलो भानुः, सर्वलोकप्रभाकरः । सः करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् भानु य ह के वुत्ते, केसी गोयममवी । केसिमेवं बुवंतं तु गोयमो इणमब्ववी भानुश्चेति क उक्तः, केशी गौतममब्रवीत् । केशिनमें ब्रुवन्तं तु, गौतम इदमब्रवीत् उग्गयो खीणसंसारा, सम्वन्नू जिणभक्खरो । सो करिस्सइ उज्जोयं, सबलायम्मि पाणिणं "उदगतः क्षीणसंसारः, सर्वज्ञो जिनभास्करः । स करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् साह गोयम पन्ना ते, छिनो मे संसयो इमो । अनी वि संसश्रो अज्झ, तं मे कहसु गोयमा साधु गौतम? प्रज्ञा ते, छिन्नो में संशयोऽयम् । अन्योऽपि संशयो मम, तं मां कथय गौतम ? सारीरमाणसे दुक्खे, बज्झमाणाण पाणिणं । खेम सिवमणावाह, ठाणं किं मन्नसी मुणी शारीरमानसैदुःखैः, बाध्यमानानां प्राणिनाम् । क्षेमं शिवमनाबाधं, स्थानं कि मन्यसे मुने ? १ उगेलो. ॥७॥ ॥७॥ Noall ॥७९॥ 1500 ॥८॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy