________________
जैन सिद्धांत पाठमाळा.
॥७॥
॥७॥
॥७॥
॥७७॥
॥७७॥
अन्धयारे तमे घोरे, चिडन्ति पाणिणो वह्न । को करिस्सइ उजोयं, सबलोयम्मि पाणिणं __ अन्धकारे तमसि घोरे, तिष्ठन्ति प्राणिनो बहवः । । कः करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् उग्गो विमलो भाणू , सब्बलोयपभंकरो। सा करिस्सइ उज्जोयं, सबलायम्मि पाणिणं उद्गतो विमलो भानुः, सर्वलोकप्रभाकरः । सः करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् भानु य ह के वुत्ते, केसी गोयममवी । केसिमेवं बुवंतं तु गोयमो इणमब्ववी भानुश्चेति क उक्तः, केशी गौतममब्रवीत् । केशिनमें ब्रुवन्तं तु, गौतम इदमब्रवीत् उग्गयो खीणसंसारा, सम्वन्नू जिणभक्खरो । सो करिस्सइ उज्जोयं, सबलायम्मि पाणिणं "उदगतः क्षीणसंसारः, सर्वज्ञो जिनभास्करः । स करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् साह गोयम पन्ना ते, छिनो मे संसयो इमो । अनी वि संसश्रो अज्झ, तं मे कहसु गोयमा साधु गौतम? प्रज्ञा ते, छिन्नो में संशयोऽयम् ।
अन्योऽपि संशयो मम, तं मां कथय गौतम ? सारीरमाणसे दुक्खे, बज्झमाणाण पाणिणं । खेम सिवमणावाह, ठाणं किं मन्नसी मुणी शारीरमानसैदुःखैः, बाध्यमानानां प्राणिनाम् । क्षेमं शिवमनाबाधं, स्थानं कि मन्यसे मुने ? १ उगेलो.
॥७॥
॥७॥
Noall
॥७९॥
1500
॥८॥