SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २३८ जैन सिद्धांत पाठमाळा. - एवं कुर्वन्ति संबुद्धाः, पण्डिताः प्रविचक्षणाः । विनिवर्तन्ते भोगेभ्यः, मृगापुत्रो यथा ऋषिः ॥१६॥ महापभावस्स महाजसस्स, मियाइ पुत्तस्स निसम्म भासियं । तवपहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्तुत।।१७॥ महाप्रभावस्य महायशसः, मृगायाः पुत्रस्य निशम्य भाषितम् । तपःप्रधानं चारित्रं चोत्तम, प्रधानगतिंच त्रिलोकविश्रुताम् ॥१७॥ वियाणिया दुक्खविवद्धर्ण धणं, ममत्तबन्धं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेज निवाणगुणावह मह ।।६८| विज्ञाय दुःखविवर्धनं धनं, ममत्वबन्धं च महाभयावहम् । सुखावहां धर्मधुरामनुत्तरां, धारयध्वं निर्वाणगुणावहांमहतीमा९८॥ ति बेमि ॥इति मयापुत्तीयं अज्मयणं समतं ॥१९॥ इति ब्रवीमि-इति मृगापुत्रीयमध्ययनं समाप्तं ॥१९॥ ॥अह महानियण्ठिज्जं वीसइमं अज्झयणं । ॥ अथ महानिर्ग्रन्थीयं विशतितममध्ययनं ।। सिद्धाण नमो किञ्चा, संजयाणं च भावनो। प्रत्थधम्मगई तचं, अणुसद्धिं सुणेह मे ॥१॥ सिद्धान् नमस्कृत्य, संयताश्च भावतः । अर्थधर्मगति तथ्यां, अनुशिष्टि श्रुणुत मम पभूयरयणो राया, सेणियो मगहाहिवो । विहारजत्तं निजानो, मण्डिकुच्छिसि चेइए ॥२॥ प्रभूतरत्नो राजा, श्रेणिको मगघाधिपः । विहारयात्रया निर्यातः, मण्डितकुक्षौ चैत्ये ॥२||
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy