SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययनं १९ - लाभालामे सुखदुःखे, जीविते मरणे तथा । समो निन्दाप्रशंसयोः समो मानापमानयोः ॥९ ॥ गारवेस्तु कसापसु, दण्डसल्लभएमु य । नियत्तो हाससोगाओ, अनियाणो अवन्धवो In गौरवेभ्य: कपायेभ्यः, दण्डशल्यभयेभ्यश्च । निवृत्तो हास्यशोकात् , अनिदानोऽत्रांधवः ॥९॥ अणिन्सिपो इहं लोए, परलोए अणिस्सियो । बासीचन्दणकप्पो य, असणे अणसणे तहा अनिश्रित इह लोके, परलोकेऽनिश्रितः । वासीचन्दनकल्पश्च, अगनेऽनशने तथा ॥९२॥ अप्पसत्यहि दारेहि, सम्वनो पिहियासवे । अमप्पप्रमाणजोगेहि, पसत्यदमसासणे រ अप्रगत्तेभ्यो द्वारेभ्यः, सर्वतः पिहितानवः । अध्यात्मध्यानयोगः, प्रशस्तदमशासन: ॥१३॥ एवं नाणेण चरणेण, दसणेण तवेण य । भावणाहि य सुद्धाहिं, सम्म भावेत्तु अप्पयं पूर्व ज्ञानेन चरणेन, दर्शनेन तपसा च | भावनामिश्च शुद्धाभिः, सम्यग् भावयित्वाऽऽत्मानम् ॥१४॥ वहुयाणि उ वासाणि, सामण्णमणुपालिया । मासिएण उ भत्तेण, सिद्धि पत्तो अणुत्त HE बहुकानि तु वर्षाणि, श्रामण्यमनुपाल्य । मासिकेन तु भक्तेन, सिद्धिं प्राप्तोऽनुत्तराम् ॥९ ॥ एवं करन्ति संवुद्धा, पण्डिया पवियक्खणा । विणिपट्टलि भोगेसु, मियापुत्ते जहामिसी ॥स्था
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy