SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं श्रध्ययनं २०. नाणादुमलयाइणं, नाणापक्खिनिसेवियं । नाणाकुसुमसंकुनं, उज्जाणं नन्दणोवमं नानाद्रुमलताकीर्ण, नानापक्षिनिषेवितम् । नानाकुसुमसंछन्नं, उद्यानं नन्दनोपमम् तत्थ सो पासई साहु, संजयं सुसमाहियं । निसिनं रुक्खमूलग्मि, सुकुमालं सुहोइयं तत्र स पश्यति साधु, संयतं सुसमाहितम् । निषण्णं वृक्षमूले, सुकुमारं सुखोचितम् तस्स रूवं तु पासित्ता, राइणो तम्म संजए । अचन्तपरमो श्रासी, अउलो रूवविहो तस्य रूपं तु दृष्ट्वा, राजा तस्मिन् संयते । अत्यन्तपरम आसीत्, अतुलो रूपविस्मयः अहो वण्णो अहो रुवं, अहो अजस्स सोमया । हो खन्ती हो मुत्ती, ग्रहो भोगे प्रसंगया हो वर्णो हो रूपं, अहो आर्यस्य सौम्यता | अहो क्षान्तिरहो मुक्तिः, अहो भोगेऽसंगता तस्स पाए उ वन्दित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई तस्य पादौ तु वन्दित्वा, कृत्वा च प्रदक्षिणाम् । नातिदुरमनासन्नः, प्राञ्जलिः परिष्टच्छति तरुणो सि जो पन्चदथ्यो, भोगकालम्मि संजया । उवहियो सि सामण्णे, एयमहं सुणेमि ता तरुणोऽस्यार्य ! प्रब्रजितः, भोगकाले संयतः । उपस्थितोंऽसि श्रामण्ये, एतमर्थ शृणोमि तावत् ર૧ ॥३॥ ॥३॥ ||४|| 11811 ॥५॥ ||शा ॥६॥ || 2 || 11911 11011 ||5|| 1111
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy