SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २१८ जैन सिद्धांत पाठमाळा. जं च मे पुच्छसी काले, सम्म सुद्धेण चेयसा । ताई पाउकरे वुद्धे, तं नाणं जिणसासणे ॥३२॥ यच्च मां पृच्छसि काले, सम्यक् शुद्धेन चेतसा | । तत्प्रादुरकरोबुद्धः, तज्ज्ञानं जिनशासने ॥३२॥ किरियं च रोयई धीरे, अकिरियं परिवजए । दिठ्ठीए दिछीसम्पन्ने, धम्म चर सुदुचरं ॥३३॥ क्रियां च रोचयेद् धीरः, अक्रियां परिवर्जयेत् । 'दृष्ट्या दृष्टिसंपन्नः, धर्म चर सुदुश्वरम् ॥३३॥ एयं पुण्णपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चिच्चा कामाइ पवए ॥३॥ एतत्पुण्यपदं श्रुत्वा. अर्थधर्मोपशोभितम् । भरतोऽपि भारत वर्ष, त्यक्त्वा कामान् प्राब्राजीत् ॥३४॥ सगरो वि सागरन्त, भरहवासं नराहियो । इस्सरियं केवलं हिच्चा, दयाइ परिनिव्वुडे सगरोऽपि सागरान्तं, भरतवर्ष नराधिपः । ऐश्वर्य केवलं त्यक्त्वा, दयया (संयमेन) परिनिवृतः ॥३५॥ चहत्ता भारहं वासं, चक्कवट्टी महदियो । पव्वजमभुवगो, मघवं नाम महाजसो ॥२६॥ त्यक्त्वा भारतं वर्ष, चक्रवर्ती महद्धिकः । प्रव्रज्यामभ्युपगतः, मघवा नाम महायशाः सर्णकुमारो मणुस्सिन्दो, चकवट्टी महद्वियो। पुत्तं रज्जे उठेऊणं, सो वि राया तवं चरे ॥३७॥ सनत्कुमारो मनुष्येद्रा, चक्रवर्ती महर्डिकः । पुत्रं राज्ये स्थापयित्वा, सोऽपिराजा तपोऽचरत् ॥३७॥ ॥३५॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy