SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्ययन सूत्रं अंध्ययनं १८. मायावुझ्यमेयं तु, मुसाभासां निरस्थिया । संजममाणोऽवि अहं, वसामि इरियामि य रक्षा मायोदितमेतत्तु, मृषामाषा निरर्थिका । संयच्छन्नप्यहम् , वसामि ईर्यायां च ॥२६॥ सक्नेए विइया मज्म, मिच्छादिछी प्रणारिया । विजमाणे परे लोए, सम्म जाणामि अप्पयं ॥२७॥ सर्वएते विदिता मया, मिथ्यादृष्टयोऽनार्याः । विद्यमाने परेलोके, सम्यग् जानाम्यात्मानम् ॥२७॥ अंहमासि महापाणे, जुइमं वरिससोवमे । जा सा पालिमहापाली, दिब्या परिससंयोवमा R अहमासम् 'महाप्राणे, द्युतिमान् वषेशतोपमः । या सा पालि महापालिः, दिव्या वर्षशतोपमा ॥२९॥ से चुप चम्मलागानी, माणुस भवमांगए । अप्पणो य परेसि च, प्राडं जाणे जहाँ तहा २६ स च्युतो ब्रह्मलोकात , मानुष्यं भवमागतः । आत्मनश्च परेषां च, आयु नामि यथा तथा: ॥२९॥ नाणारई, च छन्दं च, परिवंजेज सैंजए । अणट्ठा जे य सव्वस्था, उइ विजमिणुसंचरे ॥३०॥ ननारुचि च छन्दश्व, परिवर्जयेत् संयतः। अनी ये च सर्वार्थाः, इति विद्यामनुसंचरेः ॥३०॥ पडिकमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उहिए अहोराय, इइ विजा तवं चरे ॥३१॥ प्रतिक्रमामि प्रश्नेभ्यः, परमंत्रेभ्यो वा पुनः। अहो उत्थितोऽहोरात्रं, इति विद्वान् तपश्चरेत् ॥३१॥ १ विमानतुं नाम २ काल प्रमाणे ३ मोटु काल प्रमाण
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy