________________
२१६
॥१८॥
॥३॥
उत्तराध्ययन सूत्र अध्ययन ११. चइता भारहं वासं, चकवट्टी महदियो । सन्ती सन्तिकरे लोए, पत्तो गइमणुत्तरं त्यक्त्वा भारत वर्ष, चक्रवर्ती महर्दिकः ।
शान्तिः शान्तिकरो लोके, प्राप्तो गतिमनुत्तराम् इक्खागरायवसभी, कुन्यू नाम नरीसरा । विक्खायकित्ती भगवं, पत्तो गइमणुत्तरं इक्ष्वाकुराजवृषभः, कुन्युनामा नरेश्वरः । विख्यातकीर्तिभगवान् , प्राप्तो गतिमनुत्तराम् सागरन्तं चइत्ताणं, भरहं नरवरीसरो। अरो य अरयं पत्तो, पत्तो गइमणुत्तरं सागरान्तं त्यक्त्वा, भारतं नरवरेश्वरः ।
अरश्चारजः प्राप्तो, प्राप्तो गतिमनुत्तराम् चइत्ता भारहं वासं, चइता वलवाहणं । चइत्ता उत्तमे भोए, महापउमे तवं चरे त्यक्त्वा भारतं वर्ष, त्यक्त्वा बलवाहनम् । त्यक्त्वोत्तमान् भोगान् , महापद्मस्तपोऽचरत् एगच्छत् पसाहित्ता, महि माणनिसूरणो। हरिसेणो मणुस्सिन्दो, पत्तो गइमणुचरं एकच्छत्रां प्रसाध्य, मही माननिषूदनः (मर्दक) । हरिषेणो मनुप्येन्द्रः, प्राप्तो गतिमनुत्तरान् अनियो रायसहस्सेहि, सुपरिधाई दम परे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं अन्वितो राजसहः, सुपरित्यागी दममचारीत् । जयनामा जिनाख्यातां प्राप्तो गतिमनुतराम्
॥४०॥
॥४२॥