SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ - ॥२०॥ ॥२१॥ પાર ॥२२॥ जैन सिद्धांत पाठमाळा. त्यक्त्वा राष्ट्र प्रव्रजितः, क्षत्रियः परिभाषते । यया ते दृश्यते रूपं, प्रसन्नं ते तथा मनः किनामे सिंगोत्ते, कस्सट्टाए व माहणे । कहं पडियरसी बुद्धे, कंहं विणीए ति बुञ्चसी कि नाम कि गोत्रम् , कस्यार्थं वा माहनः । कथ प्रतिचरसि बुद्धान् , कथं विनीत इत्युच्यसे संजो नाम नामेण, तहा गोतेण गोयमो । गहभाली ममायरिया, विजाचरणपारगा संयतोनाम नाम्ना, तथा गोत्रेण गौतमः । गर्दभालयो ममाचार्याः, विद्याचरणपारगाः किरियं अकिरियं विणयं, अन्नाणं च महामुनी। एपहिं चउहि ठाणेहि, मेयन्ने कि पभासई क्रियामकियां विनयः, अज्ञानं च महामुने । एतेषु चतुःषु स्थानेषु, तत्वज्ञाः कि प्रभाषन्ते इइ पाउकरे बुद्धे, नायए परिणिन्दुए । विजाचरण संपन्ने, सच्चे सञ्चपरकमे इति प्रादुःकरोति बुद्धः, ज्ञातकः परिनिवृतः। विद्याचारित्रसंपन्नः, सत्यवान् सत्यपराक्रमः पडन्ति नरए घोरे, जे नरा पावकारिणी। दिव्वं च गई गच्छन्ति, चरित्ता धम्ममारियं पतन्ति नरके घोरे, ये नराः पापकारिणः । दिव्यां च गतिं गच्छंति, चरित्वा धर्ममार्यम् ॥२३॥ २३॥ ॥२४॥ ॥२५॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy