SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं श्रध्ययनं १८ दाराश्च सुताश्चैव, मित्राणि च तथा बान्धवाः । जीवन्तमनुजीवन्ति, मृतं नानुव्रजन्ति च नोहरन्ति मयं पुत्ता, पितरं परमदुक्खिया । पितरो वि तहा पुत्ते, बन्धू रायं तवं चरं निःसारयन्ति मृतं पुत्राः, पितरं परमदुःखिताः । पितरोऽपि तथा पुत्रान् बन्धववो राजन् ! तपश्चरेः ॥ १५॥ तो तेणज्जिए दन्ने, द्वारे य परिरक्खिए । कोलन्ति नरा रायं, हट्टतुटुमलंकिया ततस्तेनार्जिते द्रव्ये, दारेषु च परिरक्षितेषु । क्रीडन्त्यन्ये नरा राजन्, हृष्टतुष्टाऽलंकृताः तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भ , तेनापि यत्कृतं कर्म, शुभं वा यदि वाऽशुभम् । कर्मणा तेन संयुक्तः, गच्छति तु परभवम् सोऊण तस्स सो धम्मं, अणगारस्स श्रन्तिप । महया संवेगनिवेद, समावतो नराहियो श्रुत्वा तस्य स धर्म, अनगारस्यान्तिके । महान्तं संवेगनिर्वेद, समापन्नो नराधिपः संजय चाडं रजं, निक्खन्तो जिणसासणे । गद्दभालिस्स भगवो, श्रणगारस्स अन्तिए संजयस्त्यक्त्वा राज्यं, निष्क्रान्तो जिनशासने | गर्दभाभगवतः, अनगारस्यान्तिके चिचा रहूं पeosप, खत्तिए परिभासा । जहा ते दीसई रुवं, पसने ते तहा मणी २६५ ॥ १४॥ ॥ ॥ ॥१६॥ ॥१६॥ ॥१७॥ ॥१७॥ ||25|| ॥१॥ ॥१६॥ ॥ १९ ॥ ૫૨૦]
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy