SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत. पाठमाळा. २१४ No Im अश्व विसृज्य, अनगारस्य स नृपः । 1 विनयेन वन्दते पादौ, भगवन्नत्र मे (अपराधं ) क्षमस्व ॥८॥ अह मोणेण सो भगवं, अणगारे झाणमस्सिए । रायाणं न पडिमन्ते, तो राया भयहुओ अथ मौनेन स भगवान्, अनगारों ध्यानमाश्रितः । राजानं न प्रतिमंत्रयते, ततो राजा भयद्रुतः संजय मम्मीति, भगवं वाराहि मे । कुद्धे तेपण अणगारे, डहेज्ज नरकोडियो संजयोऽहमस्मीति भगवन् व्याहर मां । क्रुद्धस्तेजसाऽनगारः, दहेत नरकोटी: rer पत्थिवा तुब्भं, अभयदाया भवाहि य । आणिचे जीवलोगम्मि, किं हिंसाए पसजसी अभयं पार्थिव ? तव अभयदाता. भव च । अनित्ये जीवलोके, किं हिसायां प्रसजति जया सव्वं परिच्चज्ज, गन्तव्वमवसस्स ते । अणिच्चे जीवलगास्म कि रज्जम्मि पसज्जसी यदा सर्वं परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोके, किं राज्ये प्रसजति जीवियं चेव रूवं च विज्जुसंपायचंचलं । जत्थ तं मुज्कसी राय, पेच्चत्थं नावबुज्भसे जीवितं चैव रूपं च विद्यत्संपातचंचलम् । € यत्र त्वं मुह्यसि राजन्, 'प्रेत्यार्थं नावबुध्यसे दाराणि य सुया चेव, मित्ता य तह बन्धवा । जीवन्तमणुजीवन्ति, मयं नाणुव्वयन्ति य १ परलोक मांट. 712 ॥६॥ ॥९॥ ॥१०॥ ॥१०॥ ॥११॥ ॥११॥ Kn ॥१२॥ ॥१३॥ ॥१३॥ ॥१४॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy