SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रं श्रध्ययनं १७. 7 12 विवादं चोदीरयति, अधर्मे आत्मप्रज्ञाहा । व्युदग्रहे कलहे रक्तः, पापश्रमण इत्युच्यते प्रथिरासणे कुकुर, जत्थ तत्थ निसीयई । सम्मिश्रणउत्ते, पावसमणि त्ति वुचई अस्थिरासन: 'कुत्कुच:, यत्र तत्र निषीदति । आसनेऽनायुक्तः, पापश्रमण इत्युच्यते ससरक्खपाए सुवई, सेजं न पडिलेहइ । संधारण अणउत्ते, पावसर्माण ति बुधई मरजम्कपाद: स्वपिति, अय्य न प्रतिलेखयति संस्तारकेऽनायुक्तः, पापश्रमण इत्युच्यते दुदहीविगईयो, श्राहारे भिक्खणं । र य तबोकम्मे, पावसमणि ति बुवई दुग्धदधिविकृती आहारवत्यभीक्ष्णम् । अरतश्च तपःकर्मणि, पापश्रमण इत्युच्यते - अत्यन्तम्मिय सूरम्मि, ग्राहारे श्रभिक्खणं चो पडिचोपड, पावसर्माण ति चई → अस्तमयति च सूर्य आहारयत्यमीदणम् । नोदितः प्रतिनोदयति, पापभ्रमण इत्युच्यते आयरियपरिचार्ड, परपासण्डसेवर । गाणगणिए दुब्भूए, पावसमणिति बुवाई आचार्यपरित्यागी, परपापण्डसेवकः । गाणंगणिको दुर्मृतः पापश्रमण इत्युच्यते सयं गेहं परिवल, परगेहंसि वावरे । निमित्त्रेण य ववहरs, पावसमणि तिges 11250 १ दास्यविक्या करनार. २ मासे एक सप्रदायमांधी बीजे एम बदल्या करे. " " २११ ++ ॥१२॥ ॥३॥ " ॥१३॥ 22 [9] : ॥१४॥ ॥१५॥ ॥१शा ॥१६॥ ||१|| ॥१७॥ ॥१॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy