SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २१२ जैन सिद्धांत पाठमाळा. स्वकीयं गृहं परित्यज्य, परगृहे व्यामियते । निमित्तेन व्यवहरति, पापश्रमण इत्युच्यते सनाइपिण्डं जेमेर, नेच्छई सामुदाणिवं । गिहिनिसेज्जं च वाहे, पावसमणि न्ति कुम्बई स्वज्ञातिपिण्डं भुके, नेच्छति समुदा निकम् । गृहिनिषद्यां च वाहयति, पापश्रमण इत्युच्यते ॥ १८॥ ॥ १९ ॥ एवारिसे पंचकुसीलसंडे, रूबंधरे मुणिपवराण हेडिमे । श्रयंसि लोए विसमेव गरहिए, न से इहं नेव परस्थ लोए ||२०|| एतादृशः पञ्चकुशीलसंवृतः, रूपघरो मुनिप्रवराणामधोंवर्ती । ॥ अथ संजइजं अट्ठारह अभय ॥ || संयतीयमष्टादृशमध्ययनं ॥ ॥१३॥ लोके विषमिव गर्हितः, न स इह नैव परत्रलोके ॥२०॥ जे वज्जए एप सया उ दोसे, से सुधर होइ मुणीण मज्झे । प्रयंसि लोए अमयं च पूइए, श्राराहए लोगमिण तहा परं ॥२१॥ यो वर्जयेदेतान्सदा तु दोषान् स सुब्रतो भवति मुनीनां मध्ये | अस्मिलोकेऽमृतमिव पूजितः, श्राराधयति लोकमिमं तथा परम् ॥ त्ति बेमि ॥ इति पोवसमणिजं तत्तदहं ग्रज्मयणं समत्तं ॥१७॥ इति पापश्रमणीयं सप्तदशमध्ययनं समाप्तं ॥ १७ ॥ कम्पिले नवरे राया, ऊदिवाहने । नामेण संजय नाम, far उर्वाणि काम्पील्ये नगरे राजा, उदीर्णबलवाहनः । नाम्ना संजयो नाम, मृगव्यामुपनिर्गतः हयाणीए गयाणी, रहाणीए तहेव य । पायताणोप महया, cart परिवारि ॥१॥ ॥१॥ IRI
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy