SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॥७॥ ॥७॥ ॥ जैन सिद्धांत पाठमाळा. संमर्दयमानः प्राणिना, बीनानि हरितानि च । असंयतः सयतमन्यमानः, पापश्रमण इत्युच्यते संथारं फलगं पीढं, निसेनं पायकम्वल । अप्पमजियमारहा, पावसमणि त्ति बुचई संस्तारं फलकं पीठं, निषद्यां पादकंवलम् । अप्रमृज्यारोहति, पापश्रमण इत्युच्यते दवदवत्स चरई, पमत्ते य अभिक्खणं । उल्लंघणे य चण्डे य, पावसमणि त्ति दुबई द्रुतं द्रुतं चरति, प्रमत्तश्चाभीक्ष्णम् । उल्लंघनश्च चण्डश्य, पापश्रमण इत्युच्यते पडिलेहेइ पमत्ते, अवउज्झइ पायकम्बलं । पडिलेहा अणाउत्त, पावसमणि त्ति वुच्चई प्रतिलेखयति प्रमत्तः, अपोज्झति पादकम्बलम् । प्रतिलेखनायामनायुक्तः, पापश्रमण इत्युच्यते पडिलेहेइ पमत्ते, से किंचि हु निसामिया । गुरुपारिभावए निञ्च, पावसमणि त्ति बुचर्ड प्रतिलेखयति प्रमत्तः, स किञ्चित्खलु निशम्य । गुरुपरिभावको नित्यं, पापश्नमण इत्युच्यते वहुमाई पमुहरे, थद्धे लुद्धे अणिग्गहे । असंविभागी अवियत्ते, पावसमणि त्ति बुचई बहुमायी प्रमुखरः, स्तब्धो लुब्धोऽनिग्रहः । असंविभाग्यप्रीतिकः, पापश्रमण इत्युच्यते विवाद च उदोरेइ, अहम्मे अत्तपन्नहा । शुगहे कलहे रत्ते, पावसमणि त्ति दुबई ॥९॥ ॥१०॥ ॥१२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy