SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. 'सौवर्चलं सैन्धवं लवणं रुमालवणं चामकम् । सामुद्रं पांशुक्षारश्च धुवणे ति वमणे य, अंजणे दंतवणे य, कृष्णलवणं चामकम् वत्थीकम्मविरेयये । गायभंग विभूसणे बस्तिकर्म विरेचनम् । गात्राभ्यंगविभूषणे धूपनमिति वमनश्च अञ्जनं दन्तवर्णश्च सव्वमेयमणानं निम्गंथारा महेसिंगं । संजमम्मि जुत्ताणं, लहुभूयविहारिणं सर्वमेतदनाचीर्णं निर्ग्रन्थानां महर्षीणाम् । संयमे च युक्तानां लघुभूतविहारिणाम् पंचासवपरिणाया, तिगुत्ता छ संजया । पंचनिगहणा धीरा, निर्माथा उज्जुदंसिणो पंचास्रवपरिज्ञाताः त्रिगुप्ताः षट्सुसंयताः । पंचनिग्रहणाधीरा निर्मन्था ऋजुदर्शिनः श्रयावयंति गिम्हेसु, हेमंतेसु श्रवाउडा । बासासु पडिलीणा, सञ्जया सुसमाहिया आतापयन्ति ग्रीष्मेषु हेमन्तेष्वप्रावृताः । वर्षासु प्रतिसंलीनाः संयताः सुसमाहिताः परीसहरिऊयंता, धूश्रमोहा जिरंदिया | सव्वदुक्खपहीगठ्ठा, पक्कमन्ति महेसिणो परिषहरिपुदान्ताः धुतमोहा जितेन्द्रियाः । सर्वदुःखप्रचयार्थ प्रक्राम्यन्ति महर्षयः ૧ સથળ. ॥८॥ ॥ell ॥९॥ 112011 ॥१०॥ ॥११॥ ॥११॥ ॥१२॥ ॥१२॥ ॥१३॥ ॥१३॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy