SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक सूत्रं प्रध्ययनं ४. ॥१४॥ दुक्कराई करित्ताणं, दुस्सहाई सहित्तु य । केर स्थ देवलोपसु, केर सिज्मन्ति नीरया दुष्कराणि कृत्वा दुःसहानि सहित्वा च । केचित्तत्र देवलोकेषु केचित्सिध्यन्ति नीरजसः खवित्ता पुच्चकम्माई, सजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, ताइयो परिणिन्डा ॥ति बेमि १५ ॥ इति खुड्डुयायारकहा नाम तइयमज्मयणं समत्तं ॥३॥ क्षपयित्वा पूर्वकर्माणि संयमेन तपसाच सिद्धिमा र्गमनुप्राप्ताः त्रायिणः परिनिर्वृत्ताः 112911 इति ब्रवीमि । इति क्षुल्लका चारकथानाम तृतीयमध्ययनं समाप्तम् ॥ ग्रह छज्जविशियानामं चउत्थं अज्झयणं ॥ ॥ अथ षड्जीवनिकानाम चतुर्थमव्ययनम् ॥ 1 un सुर्य मे उसंतें भगवया एवमक्खायें, इह खलु छज्जीवणिया नामज्यां समरोणं भगवया महावीरेां कासवेणं पवेइया सुक्खाया सुपनन्ता सेयंमे ग्रहिज्जिडं अज्मयं धम्मपराणत्ती । श्रुतं मया आयुष्मता भगवता एवमाख्यातमिह खलु षड्नीवनिका ( नामाध्ययनं ) श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयोमेऽध्येतुमध्ययनम् (यतः ) धर्मप्रज्ञप्तिः ॥ करा खलु सा छज्जीवया नामज्भयणं समरोग भगवया महावीरेण कासवेणं पवेइया सुप्रक्खाया सुपन्नता सेयं मे अहिजितं श्रज्मयणं धम्मपराणत्ती ||
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy