SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ - 120 ॥ दशवकालिक सूत्र अध्ययनं ३. ५ संनिही गिहिमत्ते य, राबपिंडे किमिच्छए । संवाहणा देतपहोयगा य, संपुच्छरणा देहपलोयगाय ॥३॥ सन्निधि गृहिपात्रश्च रानपिगडः 'किमिच्छकः । संवाहनं इन्तप्रधाननं च संप्टच्छना देहप्रलोकना च ॥३॥ अहावरा य नालीय, इत्तस्स य धारणद्वार। तेगिच्छ पाहणापाए, समारंभं च जोइणो 'अष्टापदं च नालिका छत्रस्य च धारणमनाय । चकिम्य पादोपानहीं समारंभशज्योतिषः ॥॥ सिन्नायरपिंड च, प्रासंदीपलियंकए । गिहतरनिसिम्ता य, गायसमुपट्टणाणि य । गय्यान्तरपिण्ड २ आसया पर्यवश्च । गृहान्तरनिपद्या च गावस्योद्वर्तनानि च गिहिणी वेश्यावडियं, ता य प्राजीवत्तिया । तत्तानिबुडभोत्तं, पाउरस्सरणाणि य गृहिणो वयावृत्यञ्च या च "आनीववृत्तिता । तप्तानिवृत्तभोनित्वं आतुरम्मरणानि च मूलए सिगवेर य, उच्छुखंडे अनिम्बुडे । कंटे मूले च सचित्त, फले बीए व प्रामा मूलकः शृंगवेरञ्च इतुखण्डोऽनिवृत्तः । कन्डो मूलं च सचित्तं फलं वीज चामकम् सोवञ्चले सिंधवे लोणं, रोमालोणे य श्रामए । सामुद्दे पातुखारे य, कालालोणे य ग्रामए ॥ ૧ ચાલે કેને ભજન જેઇએ તેમ લાવીને આપે તે ર થત વિશેષ ૩ ઇંત વિશે જતિ કુલજણાવી જીવન ચલાવે તે
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy