SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः । वाताविद्ध इव 'हट्टः तीसे सो वयणं सोचा, अंकुसेा जहा नागो, स्थितात्मा भविष्यसि संजयाइ सुभासियं । धम्मे संपडिवाइश्री संयतायाः सुभाषितम् । धर्मे संप्रतिपादितः ॥ १० ॥ तस्याः स वचनं श्रुत्वा अंकुशेन यथा नागः एवं करति संबुद्धा, पंडिया पवियक्खणा । विणियति भोगेसु, जहा से परिसुत्तमां ॥ त्ति बेमि ॥ ११ ॥ इति सामरणपुव्वयं नाम असणं समत्तं ॥२॥ एवं कुर्वन्ति संबुद्धा: पंडिता: प्रविचक्षणाः । विनिवर्तन्ते भोगेभ्यः यथा स पुरुषोत्तमः ક ||९|| ॥१०॥ ॥११॥ ॥ इति श्रामण्यपूर्वकं द्वितीयमध्ययनं समाप्तम् ॥ ॥ ग्रह खुड्डयायारकहा तइयं ग्रयणं ॥ ॥ अथ क्षुल्लकाचारकथानामतृतीयमध्ययनम् ॥ संजमे सुश्रिप्पा, विष्पसुकाण ताइ । तेसिमेयमारणं, निग्गंथारा महेसिणं संयमे सुस्थितात्मनां विप्रमुक्ताना त्रायिणां । तेषामेतदनाचीर्ण निग्रन्थानां महर्षीणाम् उदेसियं कीयगड, नियागमभिहाणि य । राइभत्ते सिणा य, गंधमले व बीय औदेशिकं क्रीतकृतं [क्रयक्रीतं ] 'नियोगिक मभ्याहतानि चा रात्रिभक्तं स्नानं च गन्धमाल्ये च वीजन ॥२॥ ॥॥ ૧ વૃક્ષનુ નામ છે. ૨ આમંત્રણ આપે ત્યાજ પિલે તે ॥१॥ ॥१॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy