SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययन है. १५६ अम्युत्थितंराजर्षि, उत्तमं प्रव्रज्याम्यानं (पति)। शक्रो ब्राह्मणरूपेण, इदं वचनमब्रवीत् किण्णु भो अज मिहिलाए, कोलाहलगसंकुला।। सुन्वन्ति दारुणा सद्दा, पासाएसु गिहेसु य llull किन्नु भो आर्य ! मिथिलायां, कोलाहलकसंकुलाः । श्रूयन्तेदारुणा शब्दाः, प्रासादेषु गृहेषु च ॥७॥ पयमई निसामित्ता, हेऊकारणचोइयो । तो नी रायरिसी, देविन्दं इणमब्ववी एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमीराजर्षिः, देवेन्द्रमिदमत्रवीत् ॥॥ मिहिलाए चेइए वच्छे, सीबच्चाए मणोरमे । पत्तपुष्फफलोए, वहूर्ण बहुगुणे सया मिथिलायांचैत्यवृते, शीतच्छायेमनोरमे। पत्रपुष्पफलोपेते, बहूनां बहुगुणे सदा ॥९॥ वारण हीरमाणम्मि, चेझ्याम्म मणोरमे । दुहिया असरणा अत्ता, एए कन्दन्ति भो खगा वातेन द्वियमाणे, चेत्ये मनोरमे | दुःखिता अशरणा आर्ताः, एते क्रन्दन्ति भो ! ग्वगाः ॥१०॥ एयमई निसामित्ता, हेऊकारणचाइयो। तो नमि रायरिसिं, देविन्दा इणमववी एतमर्थ निशभ्य, हेतुकारणनोदितः । ततोनमिराजर्षि (प्रति), देवेन्द्र इदमब्रवीत् एस अग्गी य वाऊ य, एवं 'उज्झइ मन्दिरं । भय अमेउरं तेणं, कीन गं नावपेमवह MER
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy