SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. ॥ अह णवमं नमिपवज्जा णाममयणं ।। ॥अथ नवमं नमिप्रव्रज्यानामाऽध्ययनम् ।। चइऊण देवलोगांनो, उववन्नो माणुसम्मि लोगम्मि । उवसन्तमोहणिज्जो, सरई पोराणिय जाई ॥१॥ च्युत्वा देवलोकात् , उपपन्नो मानुषे लोके । उपशान्तमोहनीयः, स्मरति पौराणिको जातिम् ॥१॥ जाई सरित्तु भयवं, सयंसंबुद्धो अणुत्तरे धम्मे । पुत्रं ठवेत्तु रज्जे, अभिणिक्खमई नमी राया ॥२॥ जाति स्मृत्वा भगवान् , स्वयं संबुद्धोऽनुत्तरे धर्मे । पुत्रं स्थापयित्वा राज्ये, अभिनिःकामति नमिराजा ||२|| से देवलोगसरिसे, अन्तेउरवरगयो वरे भोए। मुंजित्तु नमी राया, बुद्धो भोगे परिश्चयई ॥३॥ स देवलोकसदृशान् , अंत:पुरवरगतों वरान्मोगान् । भुक्त्वा नमिराजा, बुद्धो भोगान्परित्यजति ॥३॥ मिहिलं सपुरजणवय, वलमोरोहं च परियणं सन्वं । चिच्चा अभिनिक्खन्तो, एगन्तमहिडिश्रो भयवं ॥४॥ मिथिलां सपुरजनपदां, बलमवरोधं च परिजनंसर्वम् । त्यक्त्वाऽभिनिष्क्रान्तः, एकान्तमधिष्ठितोभगवान् कोलाहलगभूयं, प्रासी मिहिलाए पन्वयन्ताम्म । तझ्या रायरिसिम्मि, नमिम्मि अभिणिक्खमन्तम्मि ॥५॥ कोलाहलकभूतम् , आसोन्मिथिलायां प्रव्रजति(सति)। तदाराजर्षी नमो, अभिनिष्क्रामति अभुटियं रायरिसि, पव्वजाठाणमुत्तमं । सको माहणरूपेण, इम वयणमवी
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy