SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १५२ जैन सिद्धांत पाठमाळा. ॥१२॥ ॥१३॥ ॥१३॥ ॥१४॥ ॥१४॥ एषोऽग्निश्चवायुश्च, एतदू दह्यते मन्दिरम् । भगवन् अंतःपुरं तेन, कस्मानावप्रेक्षसे एयमढ़ निसामित्ता, हेऊकारणचोइयो। तंश्रो नसि रायरिसी, देविन्दं इणमन्ववी एतमर्थनिशम्य, हेतुकारणनोदितः । ततोनमीराजर्षिः, देवेन्द्रमिदमब्रवीत् सुहं वसामो जीवामो, जेसि मो नत्थि किंवणं । मिहिलाए डज्ममाणीए, न मे डज्मइ किंचणं सुखं वसामो जीवामः, येषां नो नास्ति किचन । मिथिलायां दद्यामानायां, न मे दह्यते किचन चत्तपुत्तकलत्तस्स, निब्वाधारस्स भिक्खुणो । पियं न विज किचि, अप्पियं पि न विजई त्यक्तपुत्रकलत्रस्य, निर्व्यापारस्य भिक्षाः। प्रिय न विद्यते किचित् , अप्रियमपिनविद्यते बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो । सव्वश्रो विप्पमुक्कस्स, एगन्तमणुपस्सो बहु खलु मुनेर्भद्र, अनगारस्य भिक्षोः । सर्वतो विप्रमुक्तस्य, एकान्तमनुपश्यतः पयमई निसामित्ता, हेजकारणचोइयो। तमो नमि रायरिसिं, देविन्दो इणमब्बवी एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमिराजर्षि, देवेन्द्र इदमब्रवीत् पागारं कारपत्ताणं, गोपुरट्टालगाणि च । उस्सूलगसयग्धीप्रो, तो गच्छसि खत्तिया ॥१५॥ ॥१६॥ ॥१७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy