SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. - ॥१७॥ ॥१८॥ ॥१८॥ ॥१६॥ वरंमयात्मादान्तः, संयमेन तपसा च । माहं परैःमितः, बन्धनैर्वधैश्च पडिणीयं च बुद्धाणं, वाया अटुव कम्मुणा । श्रावी वा जइवा रहस्से, नेव कुज्जा कयाइवि प्रत्यनीकं च बुद्धानां, वाचाथवा कर्मणा । आविर्वा यदिवारहसि, नैवकुर्यात्कदापि च न पक्खो न पुरो, नेव किश्वाण पिटुनो। न जुजे ऊरुणा ऊरु सयणे नो पडिस्तुणे नपक्षतोनपुरतः, नैवकत्यानांप्टप्ठतः । न युजीतोरुणोरे, शयने नो प्रतिशृणुयात् नेव पल्हत्थियं कुजा, पक्वपिण्डं च संजए । पाए पसारिए वावि, न. चिठे गुरुणन्तिए नेवय॑स्तिकांकुर्यात् , पक्षपिण्डं च संयतः। पादौप्रसार्य वापि, नैवतिष्ठेद्गुरूणामन्तिके प्रायरिएहिं वाहित्तो, तुसिणीश्रो न कयाइवि । पसायपेही नियोगही, उवचिडे गुरु सया आचार्याहृतः, तुष्णि न कदापि च । प्रसादप्रेतीनियोगार्थी, उपतिष्ठेद् गुरुं सदा श्रालवन्ते लवन्ते वा, न निसीएज्ज कयाइवि । चइणमासणं धीरो, जो जत्तं पडिन्सुणे , आलपतिलपतिवा, ननिषीदेकदापि च । त्यक्त्वासनं धीरः, यतोयुक्तं प्रतिशृणुवात् पासणगो न पुच्छेजा, नैव सेज्जागो कयाइवी। प्रागम्मुक्कडुओ सन्तो, पुच्छिज्जा पंजलीउडो ॥१९॥ ॥२०॥ ॥२०॥ ॥२२॥ ॥२१॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy