SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्य. १ मा च चाण्डालिकं कार्षीः बहुकं मा चालपेत् । कालेन चाधीत्य ततोध्यायेदेककः कुछ न निहविज्ज कयाइ वि । १११ ॥११॥ च चण्डालिय कडे कडे त्ति भासेज्जा, प्रकडं नो कडे ति य कदाचिच चांडालिकं कृत्वा, ननिहुबीत कदापिच । कृतंकृतमेवभाषेत, अकृतमकृतमिति च (भाषेत) ॥११॥ मा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दमाइणे, पावगं परिवजय मा गलिताश्वइवकरां, वचनमिच्छेत्पुनःपुनः । कशमिवदृष्ट्राऽऽकीर्णः पापकं परिवर्जयेत् ॥१२॥ saणासवा थूलवया कुसीला, मिउंपि चण्डं पकरिन्ति सीसा। चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयपि ॥१३॥ 'अनाश्रवाःस्थूलवचसःकुशीलाः, मृदुमपिचण्डं प्रकुर्वतेशिष्याः । चित्तानुगा: लघुदादयेोपपेताः प्रसादयेयुस्तेखलुदुराश्रयमपि ॥ १३ ॥ नापुट्ठो वागरे किचि, पुट्ठो वा नालियं वप । कोहं असच कुब्वेज्जा, धारेज्जा पियमध्वियं नाष्टष्टोव्यागुणीयात् किंचित्, ष्टष्टोवाना लीकंवदेत् । क्रोधमसत्यंकुर्यात् धारयेत्प्रियमप्रियम् ॥ १४॥ ॥१४॥ ॥१०॥ ॥१२॥ 1 ॥१५॥ अप्पा चेव दमेयव्वो, अप्पा हु खलु दुद्दमो । अप्पा दन्तो सुही हो, अस्सि लोए परत्थ य आत्माचैवदमितव्य;, आत्माखलुदुर्दमः । आत्मादान्त:(दान्तात्मा)सुखीभवति, अस्मिँल्लोकेपरत्र च ॥१५॥ वरं मे अप्पा दन्तो, संजमेण तवेण य । माहं परे हि दम्मंतो, वंधणेहि वहेहि य ॥१६॥ १ गुरु वचनमां नहि रहेनारा
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy