SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र प्रत्ययनं १ ॥२२॥ ॥२३॥ ॥२३॥ रा आसनगतो न पृच्छेत् , नेवशय्यागतः कदापि च । आगम्य उत्कटिकःसन् , एच्छेत्प्राञ्जलिपुटः एवं विणयजुत्तस्स, सुत्तं प्रत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, पागरिज जहानुयं एवंविनययुक्तस्य, श्रुतमथतदुभयम् । पृच्छतःशिप्यम्य, व्यागृणीयाद्यथाश्रुतम् मुसं परिहरे भिक्खू , नय अोहारिणि वए । भासादोसं परिहरे, मायं च वज्जए सया मृषापरिहरेदभिक्षुः, न चाववारिणो वढेत् । भाषादोषंपरिहरेत् , मायां च वर्जयेत्सदा न लवेज्ज पुट्टो सावज्ज, न निरर्दु न मम्मयं । अप्पणछा परवा वा, उसयस्सन्तरेण वा नवदेत्यष्टःसावा, ननिरर्थ न मर्मकम् । आत्मार्थ परार्थं वा, उभयोरन्यतरेण वा समरेसु अगारेसु, सन्धीसु य महापहे । एगो एगस्थिर सद्धि, नेव चिट्टे न संलवे *समरेषु अगारेषु, संधिषु च महापथे । एकएकस्त्रियासार्घ, नैवतिष्ठेनसलपेत् मे बुद्धाणुसासन्ति, सीएण फरसेण वा । मम लामो त्ति पेहाए, पया तं पडिस्तुणे यन्मांबुद्धा अनुशासति, गीतेनपरुपेण वा, ममलाम इतिप्रेन्य, प्रयतस्तत्प्रतिशणुयात् अणुसासणमोवार्य दुकडस्सय चोयणं । हियं तं मण्णी पण्णो, वेसं होइ असाहुणो १ उकडे प्रासन बेसीने. २ लुहारली कोइ. ॥२४॥ ॥२५॥ ॥२६॥ ॥२६॥ ॥२६॥ ॥२७॥ ॥२७॥ ॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy