SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. यथाशुनीपूतिकर्णी, नि: कास्यते सर्वतः । एवं दुःशीलः प्रत्यनीकः, मुखारि: निःकास्यते कणकुण्डगं चरत्ताणं, विहूं भुंजर सूयरे । एवं सोलं चहत्ताणं, दुस्सीले रमई मिए कणकुण्डकंत्यक्त्वा, विष्टां भुक्तेशूकरः । एवंशीलत्यक्त्वा, दुःशीलो रमते मृगः सुणिया भावं साणस्स, सूयरस्स नररस य । fare वेज पाणमिच्छन्तो हियमप्पणो ११० श्रुत्वाभावंशुनः, शूकरस्य नरस्य च । विनयेस्थापयेदात्मानं, इच्छन् हितमात्मनः तम्हा विणयमेसिज्जा, सीलं पडिल भेजओ । बुद्धयुत नियागद्दी, न निक्कसिजर कण्डुर्ड तस्माद्विनयमेषयेत्, शीलंप्रतिलभेतयतः बुद्धपुत्रोनियेोगार्थी, ननिःकास्यतेकुतश्चित् निसन्ते सियामुहरी बुद्धाणं अन्तिर सया । अजुताणि सिक्खिजा, निरट्टाणि उचज्जए निः शान्तः स्यान्मुखारिः, बुद्धानामन्तिके सदा । अर्थयुक्तानि शिक्षेत, निरर्थानि तु विवर्जयेत् सासियो न कुप्पिज्जा, खंति सेविज पण्डिए । खुडेहिं सह संसगिंग, हासं कीड च वज्जए अनुशासितो न कुप्येत्, क्षांतिं सेवेत पण्डितः । क्षुद्रैः सहसंसर्ग, हास्यं क्रीडां च वर्जयेत् माय चण्डालियं कासी, बहुयं मा य आलवे । काले य अहिज्जित्ता, तो साइज्ज एगगो ॥४॥ ॥५॥ 11211 ॥६॥ ॥६॥ ॥७॥ ||७|| ॥5॥ 11511 ॥६॥ ॥९॥ ॥१०॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy