SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ * नमो समणस्स भगवओ महावीरस्स * नमःश्रमणायभगवतेमहावीराय श्री ऊत्तराध्ययन सूत्रम् . श्री उत्तराध्ययनसूत्रम् छायायुतम् ॥१॥ ॥२॥ ॥विण्यसुयं पढ़मं अज्झयणं ।। विनयश्रुतनामप्रथममध्ययनम् ॥ संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि, प्राणुपुब्बि सुणेह मे संयोगाद्विप्रमुक्तस्य, अनगारस्यभिक्षोः । विनयंप्रादुःकरिप्यामि, आनुपूर्व्याशणुत मे श्राणानिसकरे, गुरुणमुववायकारए । इंगियागारसंपन्ने, सेविणोए त्ति वुचई आज्ञानिर्देशकरः, गुरूणामुपपातकारकः । इंगिताकारसंपन्नः, स विनयीत्युच्यते प्राणाऽनिदेसकरे, गुरुणमणुववायकारए । पडिणीए असंवुद्ध, प्रविणीप त्ति बुचई आज्ञाऽनिर्देशकरः, गुरूणामनुपपातकारकः । 'प्रत्यनीकोऽसंबुद्धः, अविनयीत्युच्यते जहा सुणी पूइकन्नी, निक्कसिजई सव्वसो । एवं दुस्सीलपडिणीए, मुहरी निकसिचाइ १ शत्र जेवो. ॥२॥ __nen -
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy