SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् । मनःपरिणामस्तदन्वायिनी तदनुगामिनी स्थितिः काला तस्या विरचनं यासां ताः, कर्मणां हि स्थितिमनः कथ्यते, यथा यथा क्लिष्टः परिणामः तथा तथा कर्मणां ाि "ठिइअणुभागं कसायओ कुणई” इति वचनात् । यथा ज्ञाना त्रिंशत्सागरकोटाकोटिमाना स्थितिः, एवं शेषाणामपि किंरूपाः? 'व्यक्तसद्वेषरागाः' व्यक्तः स्पष्टः सन् प्रधा शृङ्गाररूपे रागो यासां ताः, 'भोगामुक्ताः' भोगैरमुक्ताः, पक्षे व्यक्तः प्रकटः सद्वेषो द्वेषसहितो यो रागस्तस्याः विस्तारस्तेन आमुक्ता बद्धाः, रागद्वेषविस्तारेण कर्मबन्ध इति किंरूपाः ? 'विविधरुचयः' विविधा बहुप्रकारा रुचिः इच न्तिर्वा यासां ताः, प्रकृतिपक्षे विविधा रुचिः इच्छा भोगर हादिका याभ्यस्ताः, कर्मप्रकृतिप्रेरणयैवाऽऽत्मनो विविधवा भवात् । सङ्गतो युक्त आत्मनः प्रदेशोऽवस्थानरूपो यासां ता युक्त स्थाने स्थिता इत्यर्थः, प्रकृतिपक्षे सङ्गता मिलिता आत्मनः यासां ताः, आत्मनः प्रदेशैर्हि कर्मस्कन्धप्रदेशा वढ्ययःपिर येन सङ्गताः श्लिष्टा वर्तन्ते इति । अत्रोपमानश्लेषानुप्रासाः । आचख्यावित्यथ सविनयं भीष्मजा राजदन्त ज्योत्स्नाव्याजान्मलयजरसैः खामिनं सिञ्चती तम विश्वेवासान् सहसि भगवन्नुश्यसे तद्विशङ्क __स्त्री गङ्गेवाधिवसति शिरो मानिताऽपीश्वरस्य ॥७ 'अथ' अनन्तरं 'भीष्मजा' रुक्मिणी सविनयं यथा इति 'आचख्यौ' जगाद । किं कुर्वती? राजदन्तज्योत्स्नाव्य 'मलयजरसैः' चन्दनरसैः तं स्वामिनं सिञ्चती, राजदन्ता र दन्तास्तेषां किरणान्येव बहुलत्वात् ज्योत्लेव ज्योत्स्ना तस्या व्य कपटात् । इतीति किम् ? हे भगवन् ! चेत् यदि त्वं 'विश्वा पृथ्वी इव अस्मान् 'सहसि' क्षमसे, यथा पृथिवी सर्वसहा त्वमपि अस्माकमुञ्चनीचवचनैर्यदि न कुप्यसि 'तत् तस्मात् 'वि
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy