SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ********** www.kobatirth.org आद्यस्तीर्थकृतां वर्षसहस्रं मौनमुद्रया । विहृत्यानुपसर्गेण पुरे पुरिमतालके ॥ २०२ ॥ शकटास्यवने कृष्णैकादश्यां फाल्गुनस्य च । पूर्वाह्णे वटवृक्षाधोऽष्टमेन प्राप केवलम् ॥ २०३ ॥ युग्मम् चतुर्विधाचैत्य धर्मसद्म दिवौकसः । पुर्यन्तः शस्त्रशालायां, चक्रस्योत्पत्तिरप्यभूत् ॥ २०४ ॥ भेरागता वर्द्धापनिका युगपद् द्वयोः । प्राक् पूजयामि किं चक्रं ? तातं वा ? हृद्यचिन्तयत् ॥ २०५ ॥ धिग् धिग् मां कदभिप्रायं, यच्चक्रमिहलौकिकम् । ताते हि पूजिते चक्रं स्वयमेवाचितं भवेत् ॥ २०६ ॥ इत प्राग् विभोदिक्षादानदूनमना मनाक् । त्वमूर्जस्वलसाम्राज्यश्रियः श्रयसि मत्सुतः ॥ २०७ ॥ वने वनेचर वैकाकी भ्रमति नित्यशः । मरुदेवाऽङ्गजस्नेहाद्, भरतस्योक्तवत्यभृत् ॥ २०८ ॥ युग्मम् || निजाङ्गजस्य जननि ! श्रियं पश्यैत्य साम्प्रतम् । इत्युक्त्वा सिन्धुरस्कन्धे, तामारोप्याग्रतोऽचलत् ॥ २०९ ॥ शोकध्यामलनेत्राया दृष्टिरुद्घटिता द्विधा । छत्रातिछत्रं पश्यन्त्या मरुदेव्या विभोस्तदा ।। २१० ॥ उत्पन्न केवल पूर्णायुष्का मोक्षमगाच्च सा । सिद्धः प्रथम इत्यस्याश्चक्रेऽच निर्जरैस्तनोः ॥ २११ ॥ जगाम भरतो धर्मसद्माद्धर्मदेशनाम् । निशम्य सम्यगादत्त, श्रावकद्वादशव्रतीम् ॥ २१२ ॥ ऋषभसेन - मरीचिमुख्याः पञ्चशती सुताः । सप्ताऽऽर्श्वमेः पौत्रशती जगृहुयपि व्रतम् ॥ २९३ ॥ सुन्दर्या वारणं चक्रे चक्री स्त्रीरत्नमित्यतः । पूर्वाप्तगणभृद्गोत्रो, गणभृद्वपभोऽभवत् । २१४ ॥ पुण्डरीकाख्यया ख्यातस्तथाऽन्ये गणधारिणः । स्थापिताश्चतुरशीतिः, स्वहस्तेनाऽऽदिमाता ॥ २१५ ॥ सहस्राश्चतुरशीतिः, साधूनां सर्वसंख्यया । लक्षत्रयं तु साध्वीनामजिह्मब्रह्मवर्चसाम् ॥ २१६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy