SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जैनकथार्णवः ॥७॥ ********* www.kobatirth.org श्रीश्रेयांसकुमारः सोऽद्राक्षीत् स्वमे सुराचलम् । ध्यामलं तं पुनर्दी, धौतं पीयूषभृद्घटैः ।। १८७ ॥ सुबुद्धिष्ठायैक्षिष्ट, सूर्य स्थानाच्च्युतं ततः । आरोपितं कुमारेण, सोमप्रभनृपोऽप्यनुम् ॥ १८८ ॥ पुमानेको महाकायः, परानीकपराजितः । कुमारकृत साहाय्यः, स्वस्थोऽभूत् सुतरामसौ ॥ १८९ ॥ आस्थाने तेsमिलन स्वयं, शशंसुः स्वं स्वमीक्षितम् । न जाने परमस्याद्य, लाभो भावीति राडू जगौ ।। १९० ॥ श्रुत्वेत्युत्थाय श्रेयांसः स्वगवाक्षमशिश्रयत् । प्रभुं गोचरचर्यायां, भ्रमन्तं वीक्ष्य दध्यिवान् ।। १९१ ॥ मूच्छितो लब्धचैतन्यो, जातिस्मृतिमवाप्तवान् । स्मृतदानविधिः पूर्वाभ्यासाद् गेहादवातरत् ।। १९२ ॥ तावद् गेहाङ्गणं प्राप्तः, कल्पदर्जङ्गमः प्रभुः । कुमारप्राग्भवाचीर्णपुण्यनुन्नः प्रसन्न ॥ १९३ ॥ तदोपदागते नेक्षुरसेन प्रत्यलाभयत् । भगवान् पाणिपात्रेण, निर्दोषं तमपारयत् ॥ १९४ ॥ (त्रिभिः सम्बन्धः ) रत्नवृष्टिरहोदानोद्घोषो दुन्दुभिवादनम् । चेलोत्क्षेपः सुरापातः, पञ्च दिव्यानि जज्ञिरे ॥ १९५ ॥ प्रभुणाsपारि यैः पादस्तत्र पीठमचीकरत् । जनो मा क्रामति पदैरित्यवज्ञाऽऽस्पदच्छिदे ॥ १९६ ॥ अपू पुजत् स तच्छवदेवं प्रभुरपारयत् । यत्र तत्र जनः पीठं, चक्रे प्रावाहिको हि सः ॥ १९७ ॥ तदर्कमण्डलमिति ख्यातं कालेऽचितं जनैः । प्रभुस्तक्षशिलापुर्यो, विहरन्नन्यदा ययौ ॥ १९८ ॥ निवेदनं बाहुबलेर्यास्यामीत्यतिविस्तरात् । विजहार प्रभुः प्रातर्ह्यनियत स्थितिरीदृशाम् ॥ १९९ ॥ प्राप्तः प्रातः शुचा क्रान्तो मा शोचीर्मन्त्र्यवक् प्रभो ! । अर्च्यत्वात् पादयोस्तीर्थ, धर्मचक्रं कुरु त्विह ॥ २०० ॥ बहली - सुवर्ण - भूम्यादिदेशेषु भ्रमताऽर्द्धता । प्रापुर्भद्रकतां केचित्, म्लेच्छा अप्यनुशिक्षिताः ॥ २०१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 11 * श्रीऋषभ 躺 देव चरित्रम् 119 11
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy